First Page:
Sri Vishnu SahasranaamamBy: Unknown
Etext transcribed by N. Srinivasan and Karthik Krishnan, formatted and proofed by Maitri Venkat Ramani.
This etext may be transliterated in Sanskrit using the Itrans processing tool at the following location: http://sanskrit.gde.to/processing tools/processing tools.html
To render the transliteration as accurate as possible, please help us refine this text using the rules outlined at the aforementioned website.
औं सुक्लाम्बरधरम् विष्णुम् शशिवर्णम् चतुर्भुजम् प्रसन्न वदनम् ध्यायेत् सर्व विघ्नोपसान्तये
शान्ताकारम् भुजगशयनम् पद्म्नाभम् सुरेशम् विश्वादरम् गगनसद्र्शम् मेघवर्णम् शुभान्गम् लक्ष्मीकान्थम् कमलनयनम् योगिभिर् ध्यानगम्यम् वन्दे विष्णुम् भव भय हरम् सर्व लोकैक नाथम्
सशन्खचक्रम् सकिरीत कुण्दलम् सपीतवस्त्रम् सरसीरुहेक्षणम् सहारवक्षस्थल कौस्तुभश्रियम् नमामि विष्णुम् शिरसा चतुर्भुजम्
श्रुत्वा धरमान् अशेषेन पावनानि च सर्वशः युधिष्थिर शान्तनवम् पुनरेवा भ्यभाषत
किमेकम् दैवतम् लोके किम् वप्येकम् परायणम् स्तुवन्तः कम् कमर्चन्तः प्राप्नुयुर् मानवाः शुभम्
को धर्मः सर्वधर्माणाम् भवतः परमो मतः किम् जपन् मुच्यते जन्तुर् जन्म ससार बन्धनात्
भीष्मौ उवाच
जगत् प्रभुम् देवदेवम् अनन्तम् पुरुशोत्थमम् स्तुवन् नाम सहस्रेण पुरुषः सततोत्थितः
तमेव चार्चयन् नित्यम् भक्त्या पुरुषम् अव्ययम् ध्यायन् स्तुवन् नमस्यम्स्च यजमानस् तमेवच
अनादिनिधनम् विष्णुम् सर्वलोकमहेश्वरम् loKhaadhayxam स्तुवन् नित्यम् सर्व दुखह्तिगोभवेत्
ब्रह्मण्यम् सर्वधर्मञम् लोकानाम् कीर्तिवर्धनम् लोकनाथम् महद्भूतम् सर्वभूतभवोद्भवम्
एस मे सर्वधर्माणाम् धर्मोधिकतमो मतः यद् भक्त्या पुन्दरीकाक्षम् stavair arcen narah sadaa
परमम् यो महत् तेजः परमम् यो महत् तपः परमम् यो महद् ब्रह्म परमम् यः परायणम्
पवित्राणाम् पवित्रम् यो मन्गलनाम् च मन्गलम् दैवतम् दैवतानाम् च भूतानाम् योव्ययः पिता
यतः सर्वाणि भूतानि भवन्त्यादि युगागमे यस्मिन्स्च प्रलयम् यान्ति पुनरेव युगक्षये
तस्य लोकप्रधानस्य जगन् नाथस्य भूपते विष्णोर् नामसहस्रम् मे स्र्णु पापभयापहम्
यानि नामानि गौणानि विख्यातानि महात्मनः र्षिभिः परिगीतानि तानि वक्ष्यामि भूतये
Stotram
औं विश्वम् विष्णुर् वषट्कारो भूत भव्य भवत् प्रभुः भूतक्र्द् भूतभ्र्द् भावो भूतात्मा भूतभावनः
पूतात्मा परमात्माच मुक्तानाम् परमागतिः अव्ययः पुरुषः साक्षि क्षेत्रञो क्षर एवच
योगो योगविदाम्नेता प्रधान पुरुषेश्वरः नारसिम्ह वपुः श्रीमान् केशवः पुरुषोत्थमः
सर्वः शर्वः शिवः स्थानुर् भूतादिर् निधिर् अव्ययः सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः
स्वयम्भुः शम्भुरादित्यः पुष्कराक्षो महास्वनः अनादि निधनो धात विधात धातुरुत्तमः
अप्रमेयो ह्रिषीकेशः पद्मनाभोमरप्रभुः विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः
अग्राह्यः शाश्वतः क्र्ष्णो लोहिताक्ष प्रतर्दनः प्रभूतस्त्रिककुब्धाम पवित्रम् मन्गलम् परम्
ईशानः प्राणदः प्राणो ज्येष्ठः स्रेष्ठः प्रजापतिः हिरन्यगर्भो भूगर्भो माधवो मधुसूदनः
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः अनुत्थमो दुराधर्षः क्र्तञः क्र्तिर् आत्मवान्
सुरेशः शरणम् शर्म विश्वरेताः प्रजाभवः अहः सम्वत्सरो व्यालः प्रत्ययः सर्वदर्शनः
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिर् अच्युतः व्र्षाकपिर् अमेयात्मा सर्वयोग विनिह्स्र्तः
वसुर् वसुमनाः सत्यः समात्मा सम्मितः समः अमोघः पुन्दरीकाक्षो व्र्षकर्मा व्र्षाक्र्तिः
rudro bahushiraa babhrur vishvayonih shuchisravaah amrtah shaashvatasthaanur varaaroho mahaatapaah
सर्वगः सर्वविद्भानुर् विष्वक्सेनो जनार्दनः वेदो वेदविद् अव्यन्गो वेदान्गो वेदवित् कविः
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः क्र्ताक्र्तः चतुरार्त्मा चतुर्व्यूहह्स् चतुर्दम्ष्त्रस् चतुर्भुजः
... Continue reading book >>